Dictionaries | References

परंपरावादः

   
Script: Devanagari

परंपरावादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  समाजे आधुनिकविचाराणाम् अपेक्षया पुरातनाः सांप्रदायिकाः रीतयः मुख्याः इति विश्वासः।   Ex. अस्माकं सर्वेषां गृहजनानां परंपरावादे विश्वासः वर्तते।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdदोरोङारिबाद
benপরম্পরাবাদ
gujપરંપરાવાદ
hinपरंपरावाद
kanಪರಂಪರ ವಾದ
kasرسم , رِواج
kokपरपंरावाद
marपरंपरावाद
mniꯏꯄꯥꯅꯥꯠ ꯏꯄꯨꯅꯥꯠꯀꯤ꯭ꯅꯤꯌꯝ
nepपरम्परा
oriପରମ୍ପରାବାଦ
panਪਰੰਪਰਾਵਾਦ
tamபரம்பரைப்பழக்கம்
telసంప్రదాయం
urdروایت پرستی , منقولیت , رجعت پسندی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP