Dictionaries | References

परमहंसः

   
Script: Devanagari

परमहंसः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संन्यासीविशेषः। यः जातिरूपवेरो निर्द्वन्दो निराग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः, प्राणसंधारणार्थं यथोक्तकाले भैक्षमाचरन् लाभालाभौ समौ कृत्वा शून्यागार-देवगृह-तृण-कूट-वल्मीक-वृक्षमूल-कुलाल-शालाग्निहोत्र-नदीपुलिन-गिरि-कुहर-कन्दर-कोटर निकर स्थण्डिलेषश्वनिकेतवासी निष्प्रयत्नो निर्ममः शुक्लध्यानपरायणः अध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनाय संन्यासेन देहत्यागं करोति।   Ex. परमहंसेन हि यज्ञोपवीतादिचिह्नानि परित्यज्य कौपीनादिकं धारणीयम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benপরমহংস
gujપરમહંસ
hinपरमहंस
kanಪರಮಹಂಸ
kasپَرَمہنٛس
kokपरमहंस
malപരമഹംസര്
oriପରମହଂସ
panਪਰਮਹੰਸ
tamபரமஹம்சர்
telసన్యాసులు
urdپرم ہنس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP