शौर्यण रहितः।
Ex. पराक्रमहीनस्य राज्ञः पराजयः निश्चितः अस्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benশৌর্যবিহীন
gujઅશૌર્ય
hinअशौर्य
kanಪರಾಕ್ರಮಿಯಲ್ಲದ
kokपराक्रमहीण
malശൌര്യമില്ലാത്ത
oriଶୌର୍ଯ୍ୟହୀନ
panਡਰਪੋਕ
tamவீரமில்லாத
telపరాక్రమహీనమైన
urdبزدل , کمزور , بے ہمت