अवयवविशेषः,मनुष्यपश्वादीनां रीढकात् उरस्थिपर्यन्तं द्वादशनाम् पर्शुवत् अर्धवृत्ताकाराणाम् अस्थीनां यः पञ्जरः अस्ति तदवयवः अस्थिविशेषः।
Ex. कुपोषितस्य पर्शुका विशेषेण दृश्यते।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmকামিহাড়
bdखामिहारा
benপাঁজরা
gujપાંસળી
hinपसली
kanಪಕ್ಕೆ ಎಲುಬು
kasکٲنۍ , لَرٕ کٲنۍ
kokबरी
malവാരി എല്ലു
marबरगडी
mniꯊꯕꯥꯛꯀꯤ꯭ꯁꯔꯨ꯭ꯄꯣꯂꯥꯡ
nepकरङ
oriପଞ୍ଜରା
panਪਸਲੀ
tamவிலாஎலும்பு
telప్రక్కటెముక
urdپسلی , ڈھانچہ , قالب