कण्टकयुक्तः वृक्षः यस्य निर्यासः सुगन्धार्थे प्रज्वाल्यते।
Ex. पलङ्कषस्य निर्यासः बहूपयोगी अस्ति।
MERO COMPONENT OBJECT:
श्रीवासः
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
gujગૂગળ
hinगुग्गुल
kanಗುಗ್ಗುಳ
kokगुगूळ
malഗുല്ഗുലു
marगुग्गुळ
oriଗୁଗ୍ଗୁଳ
panਗੁੱਗਲ
tamகுங்குலியம்
telగుగ్గిలం
urdگگل