Dictionaries | References

पलायितः

   
Script: Devanagari

पलायितः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  येन भीतिवशाद् अथवा अन्येन केन अपि कारणेन पलायनं कृतम्।   Ex. आरक्षकाः पलायितं मृगयन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
पलायकः पलायनपरायणः पतरः पतरुः प्रद्रावी प्रपलायी विप्लवी अविनिवर्ती
Wordnet:
benফেরারী
kanಓಡಿಹೋದವನು
kasرَسوُن , رَسٲے , ژَلَن وول
kokफरार
malഓടിപ്പോയവന്‍
panਫਰਾਰ
urdمفرور , فرار , فراری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP