पादयोः सुरक्षार्थं पादयोः धार्यमाणः चर्मादीनां वस्तुविशेषः।
Ex. कृपया पादत्राणं बहिः स्थापयतु।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপাদত্রাণ
gujપગરખાં
kanಪಾದರಕ್ಷೆ
marपादत्राण
oriଚପଲ
चरणबन्धार्थे पट्टकयुक्ता चर्मनिर्मिता पादुका यस्याः परिधानेन अपि पार्ष्णिः अनावृता वर्तते।
Ex. अधुना उभे अपि मम पादत्राणे छिन्ने स्तः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
पादपा पादुका पादू वध्र्यः
Wordnet:
asmচেণ্ডেল
bdसेन्देल
benচটি
gujચંપલ
hinचप्पल
kanಚಪ್ಪಲಿ
kasچپٕٕنۍ
malചപ്പല്
marचप्पल
mniꯁꯦꯟꯗꯜ
nepचप्पल
oriଚପଲ
panਚੱਪਲ
urdچپل