Dictionaries | References

पादाभूषणम्

   
Script: Devanagari

पादाभूषणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकम् आभूषणम् यत् पादाभ्यां पादयोः भागे वा धार्यते।   Ex. नूपुरम् एकं पादाभूषणम्।
HYPONYMY:
नूपुरः हंसकः छागलम् नूपुरम् पादाङ्गुलीयकम् वृश्चिकी
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmপদাভূষণ
bdआथिंनि गहेना
benপদালঙ্কার
gujપાદભૂષણ
hinपदाभूषण
kasکھۄرٕکۍ زیوَر
kokपांयांतलो अळंकार
malപാദഭൂഷണം
marपदभूषण
mniꯈꯣꯡꯒꯤ꯭ꯂꯩꯇꯦꯡ
oriପଦାଭୂଷଣ
panਪਦ
urdپیرکازیور

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP