एकं पुष्पं यत् तृणविशेषात् प्राप्यते।
Ex. पिशुनतापुष्पं पटसूत्रस्य रञ्जनाय प्रयुज्यते।
HOLO COMPONENT OBJECT:
पिशुनता
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅসবর্গ
hinअसबर्ग
oriଅସବର୍ଗ ଫୁଲ
urdاسبرگ , گل جلیل