Dictionaries | References

पीतः

   
Script: Devanagari

पीतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णविशेषः- हरिद्रायाः वर्णः।   Ex. एकस्मिन् विभागे रक्तं वर्णं स्थापय अन्यस्मिन् पीतं वर्णं स्थापय।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गौरः हरिद्राभः
Wordnet:
asmহালধীয়া
benহলুদ
gujપીળું
hinपीला रंग
kanಹಳದಿ ಬಣ್ಣ
kasلیوٚدُر
malമഞ്ഞ
marपिवळा
oriହଳଦିଆ ରଙ୍ଗ
panਪੀਲਾ ਰੰਗ
tamமஞ்சள்நிறம்
telపసుపు రంగు
urdزعفرانی , پیلارنگ
   See : सूर्यः, अङ्कोलः, सूर्यः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP