Dictionaries | References

पुटग्रीवः

   
Script: Devanagari

पुटग्रीवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृद्धात्वादिभिः विनिर्मितं भाण्डं यस्य ग्रीवा दीर्घा अस्ति।   Ex. पुटग्रीवे यः जलः अस्ति सः ग्रीष्मे अपि शीतः भवति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdदैहु
gujસુરાહી
hinसुराही
kanಮಡಿಕೆ
kasجَگ
kokखुजो
malകൂജ
marसुरई
nepसुराही
oriସୁରେଇ
panਸੁਰਾਹੀ
tamமண்ஜாடி
telకూజా
urdصراحی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP