जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
Ex. दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
HYPONYMY:
शकम् पार्षी अतिसारः गोमयः विष्ठा
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmগু
bdखि
benপায়খানা
gujમળ
hinटट्टी
kanಕಕ್ಕಸು
kasٹٔٹی
kokगू
malമലം
marविष्ठा
mniꯑꯃꯥꯡꯕ
nepगुहू
oriମଳ
panਮਲ
tamமலம்
telమలం
urdپاخانہ