Dictionaries | References

पुरुषः

   
Script: Devanagari

पुरुषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणे श्रुतिविशेषेण कर्तृकर्मणो उपाधिः पुरुषः तत् त्रिविधः उत्तम मध्यम प्रथमाः।   Ex. व्याकरणे त्रिविधः पुरुषः उत्तम मध्यम प्रथमाः।
HYPONYMY:
उत्तमपुरुषः मध्यमपुरुषः प्रथमपुरुषः
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
व्याकरणीयपुरुषः
Wordnet:
bdसुबुंसाय
hinपुरुष
kanಪುರುಷ
kasشخٕص
kokपुरूश
mniꯄꯔꯁꯟ
nepपुरुष
oriପୁରୁଷ
panਪੁਰਸ਼
tamநபர்
telపరుషాలు
urdشخص , ضمیر شخصی , فرد , مرد , مذکر , نر
 noun  पुमान् मानवजातीयः।   Ex. द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
HYPONYMY:
भार्गवः ह्वेनसाङ्गः फाहियानः आनन्दः गोपालकः शाण्डिल्यः नपुंसकः दारुविक्रेता पैतृश्वसेय परपुरुषः शेखचिल्ली नापितः विधुरः अयस्कारः ग्रन्थकारः मालिकः भ्रातृजः भागिनेयः वृद्धः चरित्रनायकः देवा वरः ज्येष्ठतातः युवा गृहस्थः पितृव्यः माणवकः विवाहितः वामनः अविवाहितः देवृ पतिः अभिकः व्यालिकः पिता अधमः साधुः महापुरुषः नायकः रजकः पौराणिकपुरुषः वीरः भीरुः कपटिकः खलनायकः स्त्रीजितः रमकः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
नरः ना मनुष्यः मानुषः मानवः मनुजः जनः पुमान् मर्त्यः पूरुषः मनुः पञ्च़जनः मनुभूः पुंव्यक्तिः वीरः मालः वृधसानः वृधसानुः चर्षणिः भूस्पृक्
Wordnet:
asmপুৰুষ
bdहौवा
benপুরুষ
gujપુરુષ
hinआदमी
kanಮಾನವ
kasمرٕد , مۄہنیوٗ , مردٕ مۄہنیو , نَر
kokदादलो
malപ്രായപൂര്ത്തി ആയ ആള്‍
marपुरुष
mniꯅꯨꯄꯥ
nepलोग्ने मान्छे
oriପୁରୁଷ
panਆਦਮੀ
tamஆண்
telపురుషులు
urdآدمی , مرد , نر
   See : पुन्नागः, कृष्णः, विष्णुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP