-
संभ्रांत
-
गोंधळलेला
-
PERPLEXED , p. p.
व्याकुलः -ला -लं, व्याकुलीकृतः -ता -तं, आकुलः -ला-लं, आकुलितः &c., व्याकुलितः &c., व्याकुलचित्तः -त्ता -त्तं, व्यस्तः-स्ता -स्तं, व्यस्तचित्तः -त्ता -त्तं, भ्रान्तहृदयः -यी -यं, सम्भ्रान्तः -न्ता -न्तं,विक्षिप्तचित्तः &c., विमोहितः &c., मोहितः &c., व्यग्रः -ग्रा -ग्रं, सन्दि-ग्धमनस्कः -स्का -स्कं, विमनस्कः &c., विमनाः -नाः -नः (स्), उद्विग्न-मनाः &c., दुर्मनाः &c., मूढः -ढा -ढं, विमूढः &c., मुग्धः -ग्धा -ग्धं,विमुग्धः &c., कातरः -रा -रं, विहस्तः -स्ता -स्तं, व्यग्रः -ग्रा -ग्रं, अधीरः-रा -रं, विप्रतिपन्नः -न्ना -न्नं.
-
PERPLEXED , a.
उपायहीनः -ना -नं. PERSECUTION, s.दौरात्म्यं.
Site Search
Input language: