Dictionaries | References

पुष्करः

   
Script: Devanagari

पुष्करः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भरतस्य एकः पुत्रः।   Ex. पुष्करस्य वर्णनं रामायणे वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasپُشکر
malപുഷ്കരന്‍
tamபுஷ்கர்
urdپُسکر
 noun  कृष्णस्य एकः पुत्रः।   Ex. पुष्करस्य वर्णनं भागवते वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः असुरः।   Ex. पुष्करस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  राज्ञः नलस्य एकः भ्राता।   Ex. पुष्करः नलस्य अनुजः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  राजस्थाने वर्तमानं ख्यातं तीर्थस्थानं यद् अजमेरस्य समीपे वर्तते।   Ex. ब्रह्मणः मूर्तिः पुष्करे वर्तते।
ONTOLOGY:
व्यक्तिवाचक संज्ञा (Proper Noun)संज्ञा (Noun)
Wordnet:
malപുഷ്കര തീര്ഥം
tamபுஷ்கர் ஏரி
telపుష్కరి
urdپشکر
 noun  पुराणानुसारेण ब्रह्माण्डस्य सप्तभागेषु एकः।   Ex. पुष्करम् इति महाद्वीपम् न कोऽपि जानाति।
ONTOLOGY:
व्यक्तिवाचक संज्ञा (Proper Noun)संज्ञा (Noun)
Wordnet:
kokपुष्कर
malപുഷ്കര
panਪੁਸ਼ਕਰ
tamபுஷ்கர் தீவு
telపుష్పకద్వీపం
 noun  एकः जनसमूहः ।   Ex. पुष्करः कुशद्वीपे निवसन्ति
 noun  एकः नक्षत्रसमूहः ।   Ex. पुनर्वसुउत्तराषाढाकृत्तिकाउत्तरफल्गुनीपूर्वभाद्रपदाविशाखानक्षत्राणां समूहाय पुष्करः उच्यते
 noun  जैनानां पञ्चभारतेषु एकः ।   Ex. पुष्करस्य उल्लेखः कोशे वर्तते
 noun  मेघविशेषः ।   Ex. पुष्करः दुर्भिक्षस्य वेलां दर्शयति
 noun  वरुणस्य पुत्रः ।   Ex. पुष्करस्य उल्लेखः महाभारते वर्तते
 noun  वृकस्य पुत्रः ।   Ex. पुष्करस्य माता दूर्वाक्षी आसीत्
   See : सारसः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP