Dictionaries | References

पृषदश्वः

   
Script: Devanagari

पृषदश्वः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पौराणिकः राजर्षिविशेषः।   Ex. पृषदश्वस्य वर्णनं महाभारते प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benপৃষদশ্ব
gujપૃષદશ્વ
kasپرشدشو
kokपृषदश्व
marपृषदश्व
oriପୃଷଦଶ୍ୱ
panਪ੍ਰਿਸ਼ਦਸ਼ਵ
urdپِرشدشَو
 noun  एकः पुरुषः ।   Ex. पृषदश्वस्य उल्लेखः प्रवरग्रन्थे तथा च महाभारते वर्तते
 noun  अन् रण्यस्य पुत्रः तथा च हर्य् श्वस्य पिता ।   Ex. विष्णुपुराणे पृषदश्वः वर्णित
 noun  अन् रण्यस्य पुत्रः तथा च हर्य् श्वस्य पिता ।   Ex. विष्णुपुराणे पृषदश्वः वर्णित
 noun  अन्रण्यस्य पुत्रः ।   Ex. पृषदश्वः हर्यश्वस्य पिता आसीत्
 noun  भगवान् शिवः ।   Ex. शिवगीतायां पृषदश्वः विस्तारेण वर्णितः
 noun  विरूपस्य पुत्रः ।   Ex. पृषदश्वस्य उल्लेखः भागवतपुराणे वर्तते
 noun  व्यक्तिविशेषः ।   Ex. प्रवरवाङ्मये तथा च महाभारते पृषदश्वस्य तस्य शिष्यानां उल्लेखः विद्यते
   See : वायुः, शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP