उन्नतं भवनं प्रायः सागरे वर्तमानं यस्मात् आगतः प्रखरः प्रकाशः सुदूरं गच्छति।
Ex. प्रकाशगृहं सागरे नौयानान् मार्गदर्शनं करोति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপোহৰ গৃহ
bdसोरां ला
benবাতিঘর
gujદીવાદાંડી
hinप्रकाश गृह
kanಲೈಟ್ ಹೌಸು
kasگاشہٕ میٖنار
kokविजघर
malപ്രകാശഗോപുരം
marदीपस्तंभ
mniꯃꯩ꯭ꯉꯥꯟꯕ꯭ꯌꯨꯝ
nepप्रकाश गृह
oriବତୀଘର
tamகலங்கரைவிளக்கம்
telదీపస్తంభము