पौराणिकः ऋषिविशेषः।
Ex. कथानुसारेण प्रचेताः वाल्मिकेः पिता आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benপ্রচেতা
gujપ્રચેતા
hinप्रचेता
kasپرچیتا , پرچیتا ریش
kokप्रचेता
marप्रचेता
oriପ୍ରଚେତା ଋଷି
panਪ੍ਰਚੇਤਾ
urdپرچیتا , پرچیتارشی