Dictionaries | References

प्रतिध्वनिः

   
Script: Devanagari

प्रतिध्वनिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः ध्वनिः यः उत्पत्तिस्थानात् अन्यत्र गत्वा तत् स्थानम् अभिहत्य प्रत्यागतः सन् पुनः श्रूयते।   Ex. कुल्यात् व्याघ्रस्य प्रतिध्वनिः आगतः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रतिशब्दः अनुनादः प्रतिध्वानम्
Wordnet:
asmপ্রতিধ্বনি
bdरिंखांनाय
benপ্রতিধ্বনি
gujપડઘો
hinप्रतिध्वनि
kanಪ್ರತಿಧ್ವನಿ
kasپوٚت آواز
kokपडसाद
malപ്രതിധ്വനി
marप्रतिध्वनी
mniꯈꯣꯡꯊꯥꯡ
nepप्रतिध्वनि
oriପ୍ରତିଧ୍ୱନି
panਗੂੰਜ
tamஎதிரொலி
telప్రతిధ్వని
urdگونج , گردشِ آواز , شور , گرج , غلغلہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP