Dictionaries | References

प्रतीक्षालयः

   
Script: Devanagari

प्रतीक्षालयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यात्रिकाः बसयानस्य रेलयानस्य वा प्रतीक्षां कुर्वन्ति ।   Ex. बहुकालतः प्रतीक्षालये उपविश्य जनाः अलसाः जाताः ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वेशनी मुखशाला
Wordnet:
hinप्रतीक्षालय
marप्रतिक्षालय
 noun  उपवेष्टं प्रतीक्षतुं च निर्मितः कक्षः ।   Ex. प्रतीक्षालये प्रतीक्षां क्रियमाणान् जनान् साक्षात्कारार्थं सः एकैकशः आह्वयत् ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वेशनी मुखशाला
Wordnet:
hinप्रतीक्षालय
marप्रतिक्षागृह

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP