Dictionaries | References

प्रथमपुरुषः

   
Script: Devanagari

प्रथमपुरुषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वक्तुः श्रोतुः सम्भाषणस्य विषयीभूतः अन्यपुरुषः।   Ex. तत् ते यद् ये एतानि प्रथमपुरुषस्य रूपाणि सन्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  एकः लेखकः ।   Ex. प्रथमपुरुषस्य उल्लेखः कोशे वर्तते
   see : उत्तमपुरुषः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP