Dictionaries | References

प्रदरः

   
Script: Devanagari

प्रदरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्त्रीणां फलितयोन्यां रक्तादिधातुक्षरणम्।   Ex. प्रदरस्य उपचारः शक्यः।
HYPONYMY:
रक्तप्रदरः
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
benপ্রদর
gujપ્રદર
hinप्रदर
kanಬಿಳಿಸೆರಗು
kokप्रदर
malവെള്ളപോക്ക്
marप्रदर
oriପ୍ରଦର ରୋଗ
panਪ੍ਰਦਰ
tamகர்ப்பப்பை நோய்
telతెల్లబట్టరోగం
urdلیکوریا , لیکوریاکی بیماری , اختناق الرحم
 noun  एका जातिः ।   Ex. प्रदरस्य उल्लेखः महाभारते वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP