कस्मिञ्चित् स्थाने गन्तुं प्रवेशार्थं वा अनुमतिस्वरूपं दत्तं पत्रम् ।
Ex. प्रवेशपत्रं दृष्ट्वा एव जनेभ्यः अन्तः प्रवेशः आसीत् ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinप्रवेशिका
marप्रवेशिका
परीक्षाकेन्द्रे प्रवेष्टुं परीक्षार्थिभ्यः दीयमानं पत्रं यस्मिन् तस्य भावचित्रम् आसन्दक्रमाङ्कः विषयः इत्यादयः उल्लिखिताः भवन्ति ।
Ex. अद्यत्वे प्रवेशपत्रं ई पत्रद्वारा अपि प्रेशयन्ति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinप्रवेश पत्र
marहॉल तिकीट