Dictionaries | References

प्रस्तारपङ्क्तिः

   
Script: Devanagari

प्रस्तारपङ्क्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं वैदिकं छन्दः।   Ex. प्रस्तारपङ्क्त्यां प्रथमे द्वितीये च चरणे द्वादश तथा च तृतीये चतुर्थे च चरणे अष्टौ मात्राः सन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপ্রস্তারপংক্তি
gujપ્રસ્તારપંક્તિ
hinप्रस्तारपंक्ति
kokप्रस्तारपंक्ती
oriପ୍ରସ୍ତାରପଂକ୍ତି

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP