Dictionaries | References

प्राङ्गुलः

   
Script: Devanagari

प्राङ्गुलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  परिमाणविशेषः यः पदस्य द्वादशमः भागः अस्ति।   Ex. एतद् काष्ठं दश प्राङ्गुलं यावत् दीर्घम् अस्ति।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP