Dictionaries | References

प्रास्थानिकः

   
Script: Devanagari

प्रास्थानिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यत् यात्राकाले शुभं मन्यन्ते तत् वस्तु ।   Ex. मत्स्यः दधि शङ्खध्वनिः इत्यादयः प्रास्थानिकाः इति मन्यन्ते ।
ONTOLOGY:
संज्ञा (Noun)
Wordnet:
gujપ્રાસ્થાનિક
hinप्रास्थानिक
oriପ୍ରାସ୍ଥାନିକ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP