प्राचीनकालीनः वाद्यविशेषः।
Ex. प्रेतपटहः मृतस्य अन्त्येष्टिकाले वाद्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benভবরুত
gujભવરુત
hinभवरूत्
kasبھوروٗت , پریتپَٹہہ
kokभवरूत्
malഭവരൂത്
oriଭବରୂତ ବାଜା
panਭਵਰੂਤ
tamபத்ருத்
urdبَھورُوت