Dictionaries | References

प्रेषणालयः

   
Script: Devanagari

प्रेषणालयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शासनस्य सः कार्यालयः येन जनाः पत्रादयः प्रेषयन्ति।   Ex. नरेशः प्रेषणालये कार्यं करोति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रेषालयः पत्रालय
Wordnet:
asmডাকঘৰ
bdलाइजामख
benডাকঘর
gujટપાલ ઓફિસ
hinडाकघर
kanಅಂಚೆ ಕಛೇರಿ
kasڈاک خانہِ
kokपोस्ट
malപോസ്റ്റാപ്പീസ്
marपोस्ट ऑफिस
mniꯄꯣꯁꯇ꯭꯭ꯑꯣꯐꯤꯁ
oriଡାକଘର
panਡਾਕਖ਼ਾਨਾ
tamதபால் நிலையம்
telతపాలాకార్యాలయం
urdڈاکخانہ , ڈاک گھر , پوسٹ آفس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP