प्रेषालयद्वारा प्रेषितस्य पत्रे वस्तुनि वा जातः व्ययः।
Ex. एतस्य वस्तुनः प्रेषणार्थे शतरुप्यकाणि प्रेषालयव्ययः भवति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmডাক খৰচ
bdलाइजामख खरसा
benডাক ব্যয়
gujટપાલખર્ચ
hinडाक व्यय
kanಅಂಚೆ ವ್ಯಚ್ಚ
kasڈاک خَرٕچ
kokपोस्ट खर्च
malതപാല് ചിലവ്
marटपालहशील
mniꯑꯊꯥꯃꯟ
nepडाक व्यय
oriଡାକଖର୍ଚ୍ଚ
panਡਾਕ ਖ਼ਰਚਾ
tamஅஞ்சல் செலவு
telతపాలావ్యయం
urdڈاک خرچ , ڈاک کا صرفہ