-
Chap,s.
बदुः, माणवकः.
-
To CHAP , v. n.
(To break into gapings from the effect of cold) शीतोपहतत्वात् त्रुट् (c. 4. त्रुट्यति, त्रुटितुं) or विदल् (c. 1. -दलति-दलितुं) or विभिद् in pass. (-भिद्यते) or विदॄ in pass. (-दीर्य्यते) or छिद् in pass. (छिद्यते) or स्फुट् (c. 6. स्फुटति, स्फुटितुं).
-
2
गर्तः, छिद्रं, रंध्रं; ‘c. a’ आस्यं, वदनं. -v. i. (शीतवशात्) विभिद् pass., त्रुट् 4, 6 P, विदॄ pass., स्फुट् 6 P.
-
verb
Site Search
Input language: