शीखधर्मस्य एकः शूरः सेनाध्यक्षः यः शीखधर्मस्य रक्षायै स्वप्राणान् अत्यजत् ।
Ex. बन्दासिंहबहादूरस्य मूल नाम लक्ष्मणदेवः आसीत् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinबाबा बंदा सिंह बहादुर
marबाबा बंदा सिंह बहादूर