Dictionaries | References

बल्लालः

   
Script: Devanagari

बल्लालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः जातिविशेषः ।   Ex. भारतीय इतिहासे बल्लाल जातिः उल्लिखितः दृश्यते
 noun  एकः राजा ।   Ex. कुवलयानन्देन बल्लालः वर्णितः प्राप्यते
 noun  शङ्करस्य पितुः एकं नाम ।   Ex. कोशेषु बल्लालस्य उल्लेखः विद्यते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP