Dictionaries | References

बहराइचमण्डलम्

   
Script: Devanagari

बहराइचमण्डलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उत्तरप्रदेशे वर्तमानम् एकं मण्डलम्।   Ex. अस्माकं ग्रामः बहराइचमण्डले अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benবহরাইচ জেলা
gujબહરાઇચ જિલ્લો
hinबहराइच जिला
kasبہرایِچ
kokबहराइच
malബഹരായിച്
marबाहरैच जिल्हा
oriବହରାଇଚ ଜିଲ୍ଲା
panਬਹਰੈਚ ਜ਼ਿਲ੍ਹਾ
urdبہرائچ ضلع , بہریچ ضلع

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP