Dictionaries | References

बहुवर्षिन्

   
Script: Devanagari

बहुवर्षिन्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः नैकानि वर्षाणि यावत् जीवति।   Ex. वने नैके बहुवर्षिणः वृक्षाः सन्ति।
MODIFIES NOUN:
प्राणी
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
बहुवर्षीय
Wordnet:
asmবহুবর্ষীয়
bdगोबां बोसोरनि
benবহুবর্ষজীবি
gujબહુવર્ષજીવી
hinबहुवर्षीय
kanದೀರ್ಘಕಾಲೀನ
kasزیٖٹھ وُمرِ وول
kokभोववर्शी
malബഹുവര്ഷികളായ
marबहुवर्षीय
mniꯂꯥꯏꯑꯣꯏꯔꯕ
nepबहुवर्षीय
oriବହୁବର୍ଷୀୟ
panਬਹੁਵਰਸ਼ੀ
tamநீண்ட கால
telఎక్కువ సంవత్సరాలుగల
urdعمر دراز , طویل العمر , لمبی عمر والا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP