पात्रविशेषः यस्मिन् बाष्पसाहाय्येन अन्नं पाचयति।
Ex. बाष्पस्थाल्यः उपयोगात् इंधनस्य सञ्चयः भवति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপ্রেশার কুকার
gujકૂકર
hinकुकर
kanಕುಕ್ಕರ್
kokकुकर
malകുക്കര്
marकुकर
oriକୁକର୍
panਕੁੱਕਰ
tamபிரஷர்குக்கர்
telకుక్కర్
urdکوکر , پریشرکوکر