Dictionaries | References

बीभत्सः

   
Script: Devanagari

बीभत्सः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साहित्यशास्त्रे वर्तमानेषु नवरसेषु सप्तमः रसः यः रक्तमांसास्थिमेदमृतशरीरादीन् घृणितान् पदार्थान् दृष्ट्वा तेषां वर्णनं श्रुत्वा वा मनसि उत्पाद्यमानया घृणया उत्पद्यते।   Ex. युद्धस्थलस्य वर्णनं बीभत्सरसस्य उत्तमम् उदाहरणं वर्तते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
बीभत्सरसः
Wordnet:
benবিভত্স রস
gujબીભત્સ રસ
hinवीभत्स रस
kokविभत्स रस
marबीभत्स
oriବୀଭତ୍ସ ରସ
panਵਭੀਤ ਰਸ
urdویبھیتس رس , ویبھیتس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP