Dictionaries | References

ब्रह्मपुत्रः

   
Script: Devanagari

ब्रह्मपुत्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विषभेदः।   Ex. ब्रह्मपुत्रः घातकः भवति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  भारतस्य एकः नदः यः मानसरोवरात् प्रभूय हिमालयस्य पूर्वस्यां दिशि भारते प्रविशति।   Ex. ब्रह्मपुत्रः बङ्गालस्य आखाते पतति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : विषम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP