तारकाग्रहनक्षत्रैः युक्तम् अखिलं जगत्।
Ex. ब्रह्माण्डं रहस्यैः परिपूर्णम् अस्ति।
MERO MEMBER COLLECTION:
खगोलीयपिण्डः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmব্রহ্মাণ্ড
bdमुलुगमा
benব্রহ্মাণ্ড
gujબ્રહ્માંડ
hinब्रह्मांड
kasکاینات
kokब्रह्मांड
malവിശ്വം
marब्रह्मांड
mniꯃꯥꯂꯦꯝ꯭ꯑꯄꯨꯝ
nepब्रह्माण्ड
oriବ୍ରହ୍ମାଣ୍ଡ
panਬ੍ਰਹਿਮੰਡ
tamஉலகம்
telవిశ్వం
urdکائنات , یونیورس