Dictionaries | References

भण्डः

   
Script: Devanagari

भण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ब्राह्मणानाम् एकः प्रकारः ये शुभाशुभदर्शनेन तथा जनेभ्यः तीर्थेषु भगवतः दर्शनं कारयन् वा स्वस्य जीविकां चालयन्ति।   Ex. सः भण्डः अतीव कपटी आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benভড্ডর
gujભંડરિયા
hinभड्डर
malഭട്ടർമാർ
panਭੱਡਰ
urdدست شناس , بھڑیریا
   See : भण्डासुरः, विदूषकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP