Dictionaries | References

भद्रकः

   
Script: Devanagari

भद्रकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णवृत्तविशेषः।   Ex. भद्रकस्य प्रत्येकस्मिन् चरणे क्रमेण भगणः रगणः नगणः रगणः तथा गुरुश्च भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujભદ્રક
urdبَھدرَك
 noun  एका जातिः ।   Ex. भद्रकस्य उल्लेखः रामायणे वर्तते
 noun  एकः राजपुत्रः ।   Ex. भद्रकस्य उल्लेखः भागवतपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP