सः दिनः यः मन्दवासरात् अनन्तरम् तथा च सोमवासरात् प्राक् अस्ति।
Ex. अस्माकं राष्ट्रे भानुवासरे विद्यालये कार्यालये च अवसरः अस्ति।
HOLO MEMBER COLLECTION:
सप्ताहः
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
रविवारः रविवासरः भानुवासरः अर्कवारः आदित्यवारः भट्टारकवारः अर्कदिनम् अर्कः
Wordnet:
asmদেওবাৰ
bdरबिबार
benরবিবার
gujરવિવાર
hinरविवार
kanರವಿವಾರ
kasآتھٕوار
kokआयतार
malഞായറാഴ്ച
marरविवार
mniꯅꯣꯡꯃꯥꯏꯖꯤꯡ
nepआइतबार
oriରବିବାର
panਐਤਵਾਰ
tamஞாயிற்றுகிழமை
telఆదివారం
urdاتوار , یک شنبہ