Dictionaries | References

भूतसंचारः

   
Script: Devanagari

भूतसंचारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आयुर्वेदानुसारेण रोगविशेषः यत्र भूतपिशाच्चादिभिः बाधनं भवति।   Ex. भूतसञ्चारम् अपाकर्तुं श्यामः भूतवैद्यम् आहूतवान्।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
भूतसञ्चारः भूतक्रान्तिः भूतविक्रिया भूताभिषङ्गः भूतावेशः भूतोपसर्गः पिशाचबाधा ग्रहणम् अभिघर्षणम् अभिधर्षणम् अवतारणम् आवेशनम् ग्रहागमः
Wordnet:
asmঅপছায়া
benভূতবাধা
gujભૂતબાધા
hinभूतबाधा
kanಭೂತಚೇಷ್ಟೆ
kokझपाटणी
malഭൂതബാധ
marभूतबाधा
mniꯇꯝꯅꯕ
oriଭୂତବାଧା
panਭੂਤ ਪਰੇਤ
tamபேய்பிடித்தல்
telభూతాల బాధ
urdآسیب , آسیبی , بھوت کا سایہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP