भर्जनकर्म क्रियमाणस्याः जातेः सदस्यः।
Ex. भृष्टकारः एककिलोपरिमाणपरितः चणकस्य भर्जनवृत्तिः द्वे रुप्यकाणि गृह्णाति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benভাড়ভুঁজা
gujભાડભૂંજો
hinभड़भूँजा
kanಕಾಳು ಹುರಿಯುವವ
kokभट्टेकार
malഭാട്ഭൂജ
marभडभुंजा
panਭੜਭੁੰਜਾ
tamதானியம் விற்பவன்
telవేయించేవాళ్ళు
urdبھڑ بھونجا