Dictionaries | References

मकारः

   
Script: Devanagari

मकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णमालायाः पञ्चविंशतितमः वर्णः पवर्गस्य अन्तिमं व्यञ्जनञ्च।   Ex. मकारस्य उच्चारणम् ओष्ठाभ्यां नासिकया च भवति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कालः
Wordnet:
ben
guj
hin
kasم
kok
mar
ori
urdم(म)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP