प्रमेहप्रकारः।
Ex. मञ्जिष्ठमेहे मञ्जिष्ठा सदृशं मूत्रं प्रवहति।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benমঞ্জিষ্ঠামেহ
gujમંજિષ્ઠામેહ
hinमंजिष्ठामेह
malമഞ്ചിഷ്ഠമേഹം
oriମଞ୍ଜିଷ୍ଠାମେହ
panਮੰਜੀਸ਼ਠਾਮੇਹ
urdمجیٹھی ذیابیطس