यः मठस्य प्रधानः।
Ex. हरिद्वारनगरे मठाधीशानां सम्मेलनम् आसीत्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
महन्तः मठपतिः मठाध्यक्षः मठाधिकारी
Wordnet:
asmমঠাধ্যক্ষ
bdगाहाइ मथगिरि
benমঠাধিকারী
gujમઠાધીશ
hinमठाधीश
kanಮಠಾಧೀಶ
kasپادرۍ , ریٛش
kokमठाधीश
malമഠാധിപന്
marमठाधिकारी
mniꯂꯝꯕꯣꯏꯀꯣꯟꯒꯤ꯭ꯂꯨꯆꯤꯡꯕ
oriମଠାଧୀଶ
panਮਹੰਤ
tamமடாதிபதி
telమఠాధిపతి
urdمہنت , مٹھادھیش