मत्स्यप्रकारः।
Ex. अस्मिन् तडागे मद्गुरः तथा च अन्ये नैके मत्स्याः सन्ति।
ONTOLOGY:
मछली (Fish) ➜ जलीय-जन्तु (Aquatic Animal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benমাগুর
gujમગુરી
hinमगुरी
kanಮಗುರೀ
kokसांगट
malമഗുരി
marमंगुरी
oriମାଗୁର
panਮਗੁਰੀ
tamமகுரி
telమగురీ
urdمنگُرِی , مگوری