यस्मिन् शास्त्रे मनसः वृत्तीनाम् अथवा मनसि जायमानानां विचारादीनां विवेचनं भवति।
Ex. सः मनोविज्ञानस्य छात्रः अस्ति।
HYPONYMY:
कोशरोगविज्ञानम् बालमनोविज्ञानम्
ONTOLOGY:
समाज शास्त्र (Social Sciences) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
asmমনোবিজ্ঞান
bdगोसो बिगियान
benমনোবিজ্ঞান
gujમનોવિજ્ઞાન
hinमनोविज्ञान
kanಮನೋವಿಜ್ಞಾನ
kasعٔلمہِ نَفسِیات
kokमनोविज्ञान
malമനശാസ്ത്രം
marमानसशास्त्र
nepमनोविज्ञान
oriମନୋବିଜ୍ଞାନ
panਮਨੋਵਿਗਿਆਨ
tamமனோதத்துவம்
telమనోవిజ్ఞానము
urdنفسیات , علم النفس
चिकित्साशास्त्रस्य एका शाखा यस्यां मानसिकानां रोगाणाम् अध्ययनं तस्य निदानं चिकित्सा च क्रियते ।
Ex. सा मनोविज्ञानं पठति ।
ONTOLOGY:
प्राकृतिक विज्ञान (Natural Sciences) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
hinमनोरोग विज्ञान
marमनोरोगविज्ञान