Dictionaries | References

मन्त्रालयः

   
Script: Devanagari

मन्त्रालयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मन्त्रिणः कार्यालयः।   Ex. नूतनेन मन्त्रिणा मन्त्रालयस्य कार्यं सम्यक् भवतु तदर्थं कर्मकराणां प्रार्थना कृता।
HYPONYMY:
खनिजतैलमन्त्रालयः विदेश मन्त्रालयः उड्डयनमन्त्रालयः केन्द्रीयदूरसंचारमन्त्रालयः तैलमन्त्रालयः स्वास्थ्यमन्त्रालयः पर्यावरण मन्त्रालयः कृषिमन्त्रालयः गृहमन्त्रालयः खाद्यापूर्तिमन्त्रालयम् ग्रामीणविकासमन्त्रालयः परिवहनमन्त्रालयः श्रममन्त्रालयः विधिमन्त्रालयः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
gujમંત્રાલય
hinमंत्रालय
kasوَزارَت
kokमंत्रालय
panਵਿਭਾਗ
 noun  मन्त्रिणः कार्यालयः विभागः वा।   Ex. मन्त्रिमहोदयः मन्त्रालयम् अगच्छत्।
HYPONYMY:
खनिजतैलमन्त्रालयः वित्तमन्त्रालयः पर्यावरण मन्त्रालयः विदेश मन्त्रालयः ग्रामीणविकासमन्त्रालयः परिवहनमन्त्रालयः श्रममन्त्रालयः सूचनामन्त्रालयः खद्यमन्त्रालयः तैलमन्त्रालयः केन्द्रीयदूरसञ्चारमन्त्रालयः उड्डयनमन्त्रालयः स्वास्थ्यमन्त्रालयः कृषिमन्त्रालयः खाद्यापूर्तिमन्त्रालयः रक्षामन्त्रालयः क्रीडामन्त्रालयः पर्यावरणं तथा वनमन्त्रालयः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmমন্ত্রালয়
bdमन्थ्रि आफाद
benমন্ত্রালয়
hinमंत्रालय
kanಸಚಿವಾಲಯ
kasوِزارَت
kokमंत्रालय
malമന്ത്രാലയം
marमंत्रालय
mniꯐꯝꯅꯥꯏꯕꯒꯤ꯭ꯂꯣꯏꯁꯡ
nepमन्त्रालय
oriମନ୍ତ୍ରଣାଳୟ
panਮੰਤਰਾਲੇ
tamஅமைச்சகம்
telమంత్రి కార్యాలయము
urdشعبہ وزرات , محکمہ وزیر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP