Dictionaries | References

महाकालः

   
Script: Devanagari

महाकालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः अद्भूतः पर्वतः ।   Ex. महाकालस्य उल्लेखः कारण्डव्यूहे वर्तते
 noun  एकः आचार्यः ।   Ex. महाकालस्य उल्लेखः कोशे वर्तते
 noun  एकः कोशः ।   Ex. जैनानां नवकोशेषु एकः महाकालः वर्तते
   See : शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP